B 362-23 Kāmyavṛṣotsargavidhi

Manuscript culture infobox

Filmed in: B 362/23
Title: Kāmyavṛṣotsargavidhi
Dimensions: 25.2 x 11.3 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/2708
Remarks:



Reel No. B 362/23

Inventory No. 29948

Title Kāmyavṛṣotsargavidhi

Remarks ascribed to the Nāradīyapurāṇa

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State complete

Size 25.2 x 11.3 cm

Binding Hole(s)

Folios 13

Lines per Page 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation vṛ. sa. and in the lower right-hand margin under the word rāma.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/2708

Manuscript Features

Some text added on the margin.


Excerpts

«Beginning»


śrīgaṇeśāya namaḥ || ||


natvā māheśvaraṃ devaṃ girijāṃ ca vināyakam ||


nīlodvāhavidhī (!) vakṣ(y)e nāradīyapurāṇataḥ || 1 ||


tatra viṣṇupurāṇe ||


ekādaśāhe pretasya yasya cotsṛjyate vṛṣaḥ


pretalokaṃ parityajya devalokaṃ sa gacchati ||


tathaiva manuḥ ||


ekādaśāhe pretasya yasya notsṛjyate vṛṣaḥ ||


pretatvaṃ sasthiraṃ dattai (!) śrāddhaśatair api ||


yaṣṭavyā bahavaḥ putrāḥ śilavanto guṇānvitāḥ ||


teṣāṃ santatiyuktānāṃ yadyeko pi gavāṃ vrajet ||


yajeta cāśvamedhena bahusauvarṇadakṣiṇāḥ ||


gaurim udvāhayed kanyāṃ nīlaṃ vā vṛṣam utsṛjet ||


sarveṣām eva devānāṃ nīlotsargaḥ praśasyate ||


spardhate yo śvamedhena kratu rājyena tena vaiḥ ||


vṛṣabheyāni romāṇi yāvanti vatsikāsu ca ||


tāvat varṣasahasrāṇī svargaloke mahīyate || (fol. 1v1–7)



«End»


bahutṛṇōdakadeśe mahati gokule vā vatsatarisahitaṃ vṛṣaṃ nayet ||


vṛṣavatsatarīr yo vai mocayed avinajyatāḥ ||


dharitrīṃ ratnasaṃpūrṇāṃ saśailavanakānanāṃ ||


yaś ca dadyād bhaktiyutaḥ pātrāya vidhipūrvakaṃ ||


nīlavṛṣasya muktasya phalena samabhāg bhavet ||


usṛṣṭe vṛṣabhe dadyāt padāni tu caturddaśaḥ ||


(( ++ gatya caraṇākṣālanādi vidhāya sthāpitadevatānāṃ uttarāṅgapūjāṃ vidhāya uttiṣṭheti yāntu


devagaṇāḥ sarveti visṛjya maṇḍapasaṃkalpapūrvakaṃ sarvaṃ ācāryāya na anyebhyaḥ ))


bhūyasīṃ ca tato dadyād abhiṣelkaṃ tataḥ paraṃ ||


āsīṣa pratigṛhṇīyād brāhmaṇair vedapāragaiḥ || (fol. 12v7–13r3)


«Colophon»


iti nāradīyapurānoktaḥ nīlavṛṣotsargavidhiḥ samāptam || || śubham || (fol. 13r4)


Microfilm Details

Reel No. B 362/23

Date of Filming 03-11-1972

Exposures 15

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 18-04-2013

Bibliography