B 362-23 Kāmyavṛṣotsargavidhi
Manuscript culture infobox
Filmed in: B 362/23
Title: Kāmyavṛṣotsargavidhi
Dimensions: 25.2 x 11.3 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/2708
Remarks:
Reel No. B 362/23
Inventory No. 29948
Title Kāmyavṛṣotsargavidhi
Remarks ascribed to the Nāradīyapurāṇa
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State complete
Size 25.2 x 11.3 cm
Binding Hole(s)
Folios 13
Lines per Page 7
Foliation figures on the verso, in the upper left-hand margin under the abbreviation vṛ. sa. and in the lower right-hand margin under the word rāma.
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/2708
Manuscript Features
Some text added on the margin.
Excerpts
«Beginning»
śrīgaṇeśāya namaḥ || ||
natvā māheśvaraṃ devaṃ girijāṃ ca vināyakam ||
nīlodvāhavidhī (!) vakṣ(y)e nāradīyapurāṇataḥ || 1 ||
tatra viṣṇupurāṇe ||
ekādaśāhe pretasya yasya cotsṛjyate vṛṣaḥ
pretalokaṃ parityajya devalokaṃ sa gacchati ||
tathaiva manuḥ ||
ekādaśāhe pretasya yasya notsṛjyate vṛṣaḥ ||
pretatvaṃ sasthiraṃ dattai (!) śrāddhaśatair api ||
yaṣṭavyā bahavaḥ putrāḥ śilavanto guṇānvitāḥ ||
teṣāṃ santatiyuktānāṃ yadyeko pi gavāṃ vrajet ||
yajeta cāśvamedhena bahusauvarṇadakṣiṇāḥ ||
gaurim udvāhayed kanyāṃ nīlaṃ vā vṛṣam utsṛjet ||
sarveṣām eva devānāṃ nīlotsargaḥ praśasyate ||
spardhate yo śvamedhena kratu rājyena tena vaiḥ ||
vṛṣabheyāni romāṇi yāvanti vatsikāsu ca ||
tāvat varṣasahasrāṇī svargaloke mahīyate || (fol. 1v1–7)
«End»
bahutṛṇōdakadeśe mahati gokule vā vatsatarisahitaṃ vṛṣaṃ nayet ||
vṛṣavatsatarīr yo vai mocayed avinajyatāḥ ||
dharitrīṃ ratnasaṃpūrṇāṃ saśailavanakānanāṃ ||
yaś ca dadyād bhaktiyutaḥ pātrāya vidhipūrvakaṃ ||
nīlavṛṣasya muktasya phalena samabhāg bhavet ||
usṛṣṭe vṛṣabhe dadyāt padāni tu caturddaśaḥ ||
(( ++ gatya caraṇākṣālanādi vidhāya sthāpitadevatānāṃ uttarāṅgapūjāṃ vidhāya uttiṣṭheti yāntu
devagaṇāḥ sarveti visṛjya maṇḍapasaṃkalpapūrvakaṃ sarvaṃ ācāryāya na anyebhyaḥ ))
bhūyasīṃ ca tato dadyād abhiṣelkaṃ tataḥ paraṃ ||
āsīṣa pratigṛhṇīyād brāhmaṇair vedapāragaiḥ || (fol. 12v7–13r3)
«Colophon»
iti nāradīyapurānoktaḥ nīlavṛṣotsargavidhiḥ samāptam || || śubham || (fol. 13r4)
Microfilm Details
Reel No. B 362/23
Date of Filming 03-11-1972
Exposures 15
Used Copy Kathmandu
Type of Film digital copy
Remarks
Catalogued by MS/RA
Date 18-04-2013
Bibliography